Declension table of ?bhauliṅgikā

Deva

FeminineSingularDualPlural
Nominativebhauliṅgikā bhauliṅgike bhauliṅgikāḥ
Vocativebhauliṅgike bhauliṅgike bhauliṅgikāḥ
Accusativebhauliṅgikām bhauliṅgike bhauliṅgikāḥ
Instrumentalbhauliṅgikayā bhauliṅgikābhyām bhauliṅgikābhiḥ
Dativebhauliṅgikāyai bhauliṅgikābhyām bhauliṅgikābhyaḥ
Ablativebhauliṅgikāyāḥ bhauliṅgikābhyām bhauliṅgikābhyaḥ
Genitivebhauliṅgikāyāḥ bhauliṅgikayoḥ bhauliṅgikānām
Locativebhauliṅgikāyām bhauliṅgikayoḥ bhauliṅgikāsu

Adverb -bhauliṅgikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria