Declension table of ?bhauliṅgī

Deva

FeminineSingularDualPlural
Nominativebhauliṅgī bhauliṅgyau bhauliṅgyaḥ
Vocativebhauliṅgi bhauliṅgyau bhauliṅgyaḥ
Accusativebhauliṅgīm bhauliṅgyau bhauliṅgīḥ
Instrumentalbhauliṅgyā bhauliṅgībhyām bhauliṅgībhiḥ
Dativebhauliṅgyai bhauliṅgībhyām bhauliṅgībhyaḥ
Ablativebhauliṅgyāḥ bhauliṅgībhyām bhauliṅgībhyaḥ
Genitivebhauliṅgyāḥ bhauliṅgyoḥ bhauliṅgīnām
Locativebhauliṅgyām bhauliṅgyoḥ bhauliṅgīṣu

Compound bhauliṅgi - bhauliṅgī -

Adverb -bhauliṅgi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria