Declension table of ?bhauliṅgi

Deva

MasculineSingularDualPlural
Nominativebhauliṅgiḥ bhauliṅgī bhauliṅgayaḥ
Vocativebhauliṅge bhauliṅgī bhauliṅgayaḥ
Accusativebhauliṅgim bhauliṅgī bhauliṅgīn
Instrumentalbhauliṅginā bhauliṅgibhyām bhauliṅgibhiḥ
Dativebhauliṅgaye bhauliṅgibhyām bhauliṅgibhyaḥ
Ablativebhauliṅgeḥ bhauliṅgibhyām bhauliṅgibhyaḥ
Genitivebhauliṅgeḥ bhauliṅgyoḥ bhauliṅgīnām
Locativebhauliṅgau bhauliṅgyoḥ bhauliṅgiṣu

Compound bhauliṅgi -

Adverb -bhauliṅgi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria