Declension table of ?bhaujya

Deva

NeuterSingularDualPlural
Nominativebhaujyam bhaujye bhaujyāni
Vocativebhaujya bhaujye bhaujyāni
Accusativebhaujyam bhaujye bhaujyāni
Instrumentalbhaujyena bhaujyābhyām bhaujyaiḥ
Dativebhaujyāya bhaujyābhyām bhaujyebhyaḥ
Ablativebhaujyāt bhaujyābhyām bhaujyebhyaḥ
Genitivebhaujyasya bhaujyayoḥ bhaujyānām
Locativebhaujye bhaujyayoḥ bhaujyeṣu

Compound bhaujya -

Adverb -bhaujyam -bhaujyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria