Declension table of ?bhaujiṣya

Deva

NeuterSingularDualPlural
Nominativebhaujiṣyam bhaujiṣye bhaujiṣyāṇi
Vocativebhaujiṣya bhaujiṣye bhaujiṣyāṇi
Accusativebhaujiṣyam bhaujiṣye bhaujiṣyāṇi
Instrumentalbhaujiṣyeṇa bhaujiṣyābhyām bhaujiṣyaiḥ
Dativebhaujiṣyāya bhaujiṣyābhyām bhaujiṣyebhyaḥ
Ablativebhaujiṣyāt bhaujiṣyābhyām bhaujiṣyebhyaḥ
Genitivebhaujiṣyasya bhaujiṣyayoḥ bhaujiṣyāṇām
Locativebhaujiṣye bhaujiṣyayoḥ bhaujiṣyeṣu

Compound bhaujiṣya -

Adverb -bhaujiṣyam -bhaujiṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria