Declension table of ?bhaujakaṭā

Deva

FeminineSingularDualPlural
Nominativebhaujakaṭā bhaujakaṭe bhaujakaṭāḥ
Vocativebhaujakaṭe bhaujakaṭe bhaujakaṭāḥ
Accusativebhaujakaṭām bhaujakaṭe bhaujakaṭāḥ
Instrumentalbhaujakaṭayā bhaujakaṭābhyām bhaujakaṭābhiḥ
Dativebhaujakaṭāyai bhaujakaṭābhyām bhaujakaṭābhyaḥ
Ablativebhaujakaṭāyāḥ bhaujakaṭābhyām bhaujakaṭābhyaḥ
Genitivebhaujakaṭāyāḥ bhaujakaṭayoḥ bhaujakaṭānām
Locativebhaujakaṭāyām bhaujakaṭayoḥ bhaujakaṭāsu

Adverb -bhaujakaṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria