Declension table of ?bhaujaṅgī

Deva

FeminineSingularDualPlural
Nominativebhaujaṅgī bhaujaṅgyau bhaujaṅgyaḥ
Vocativebhaujaṅgi bhaujaṅgyau bhaujaṅgyaḥ
Accusativebhaujaṅgīm bhaujaṅgyau bhaujaṅgīḥ
Instrumentalbhaujaṅgyā bhaujaṅgībhyām bhaujaṅgībhiḥ
Dativebhaujaṅgyai bhaujaṅgībhyām bhaujaṅgībhyaḥ
Ablativebhaujaṅgyāḥ bhaujaṅgībhyām bhaujaṅgībhyaḥ
Genitivebhaujaṅgyāḥ bhaujaṅgyoḥ bhaujaṅgīnām
Locativebhaujaṅgyām bhaujaṅgyoḥ bhaujaṅgīṣu

Compound bhaujaṅgi - bhaujaṅgī -

Adverb -bhaujaṅgi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria