Declension table of ?bhaujaṅga

Deva

MasculineSingularDualPlural
Nominativebhaujaṅgaḥ bhaujaṅgau bhaujaṅgāḥ
Vocativebhaujaṅga bhaujaṅgau bhaujaṅgāḥ
Accusativebhaujaṅgam bhaujaṅgau bhaujaṅgān
Instrumentalbhaujaṅgena bhaujaṅgābhyām bhaujaṅgaiḥ bhaujaṅgebhiḥ
Dativebhaujaṅgāya bhaujaṅgābhyām bhaujaṅgebhyaḥ
Ablativebhaujaṅgāt bhaujaṅgābhyām bhaujaṅgebhyaḥ
Genitivebhaujaṅgasya bhaujaṅgayoḥ bhaujaṅgānām
Locativebhaujaṅge bhaujaṅgayoḥ bhaujaṅgeṣu

Compound bhaujaṅga -

Adverb -bhaujaṅgam -bhaujaṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria