Declension table of ?bhauṭa

Deva

MasculineSingularDualPlural
Nominativebhauṭaḥ bhauṭau bhauṭāḥ
Vocativebhauṭa bhauṭau bhauṭāḥ
Accusativebhauṭam bhauṭau bhauṭān
Instrumentalbhauṭena bhauṭābhyām bhauṭaiḥ bhauṭebhiḥ
Dativebhauṭāya bhauṭābhyām bhauṭebhyaḥ
Ablativebhauṭāt bhauṭābhyām bhauṭebhyaḥ
Genitivebhauṭasya bhauṭayoḥ bhauṭānām
Locativebhauṭe bhauṭayoḥ bhauṭeṣu

Compound bhauṭa -

Adverb -bhauṭam -bhauṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria