Declension table of ?bhauṇḍa

Deva

MasculineSingularDualPlural
Nominativebhauṇḍaḥ bhauṇḍau bhauṇḍāḥ
Vocativebhauṇḍa bhauṇḍau bhauṇḍāḥ
Accusativebhauṇḍam bhauṇḍau bhauṇḍān
Instrumentalbhauṇḍena bhauṇḍābhyām bhauṇḍaiḥ bhauṇḍebhiḥ
Dativebhauṇḍāya bhauṇḍābhyām bhauṇḍebhyaḥ
Ablativebhauṇḍāt bhauṇḍābhyām bhauṇḍebhyaḥ
Genitivebhauṇḍasya bhauṇḍayoḥ bhauṇḍānām
Locativebhauṇḍe bhauṇḍayoḥ bhauṇḍeṣu

Compound bhauṇḍa -

Adverb -bhauṇḍam -bhauṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria