Declension table of ?bhasūcaka

Deva

MasculineSingularDualPlural
Nominativebhasūcakaḥ bhasūcakau bhasūcakāḥ
Vocativebhasūcaka bhasūcakau bhasūcakāḥ
Accusativebhasūcakam bhasūcakau bhasūcakān
Instrumentalbhasūcakena bhasūcakābhyām bhasūcakaiḥ bhasūcakebhiḥ
Dativebhasūcakāya bhasūcakābhyām bhasūcakebhyaḥ
Ablativebhasūcakāt bhasūcakābhyām bhasūcakebhyaḥ
Genitivebhasūcakasya bhasūcakayoḥ bhasūcakānām
Locativebhasūcake bhasūcakayoḥ bhasūcakeṣu

Compound bhasūcaka -

Adverb -bhasūcakam -bhasūcakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria