Declension table of ?bhasmīkaraṇa

Deva

NeuterSingularDualPlural
Nominativebhasmīkaraṇam bhasmīkaraṇe bhasmīkaraṇāni
Vocativebhasmīkaraṇa bhasmīkaraṇe bhasmīkaraṇāni
Accusativebhasmīkaraṇam bhasmīkaraṇe bhasmīkaraṇāni
Instrumentalbhasmīkaraṇena bhasmīkaraṇābhyām bhasmīkaraṇaiḥ
Dativebhasmīkaraṇāya bhasmīkaraṇābhyām bhasmīkaraṇebhyaḥ
Ablativebhasmīkaraṇāt bhasmīkaraṇābhyām bhasmīkaraṇebhyaḥ
Genitivebhasmīkaraṇasya bhasmīkaraṇayoḥ bhasmīkaraṇānām
Locativebhasmīkaraṇe bhasmīkaraṇayoḥ bhasmīkaraṇeṣu

Compound bhasmīkaraṇa -

Adverb -bhasmīkaraṇam -bhasmīkaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria