Declension table of ?bhasmīkṛta

Deva

NeuterSingularDualPlural
Nominativebhasmīkṛtam bhasmīkṛte bhasmīkṛtāni
Vocativebhasmīkṛta bhasmīkṛte bhasmīkṛtāni
Accusativebhasmīkṛtam bhasmīkṛte bhasmīkṛtāni
Instrumentalbhasmīkṛtena bhasmīkṛtābhyām bhasmīkṛtaiḥ
Dativebhasmīkṛtāya bhasmīkṛtābhyām bhasmīkṛtebhyaḥ
Ablativebhasmīkṛtāt bhasmīkṛtābhyām bhasmīkṛtebhyaḥ
Genitivebhasmīkṛtasya bhasmīkṛtayoḥ bhasmīkṛtānām
Locativebhasmīkṛte bhasmīkṛtayoḥ bhasmīkṛteṣu

Compound bhasmīkṛta -

Adverb -bhasmīkṛtam -bhasmīkṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria