Declension table of ?bhasmīkṛta

Deva

MasculineSingularDualPlural
Nominativebhasmīkṛtaḥ bhasmīkṛtau bhasmīkṛtāḥ
Vocativebhasmīkṛta bhasmīkṛtau bhasmīkṛtāḥ
Accusativebhasmīkṛtam bhasmīkṛtau bhasmīkṛtān
Instrumentalbhasmīkṛtena bhasmīkṛtābhyām bhasmīkṛtaiḥ bhasmīkṛtebhiḥ
Dativebhasmīkṛtāya bhasmīkṛtābhyām bhasmīkṛtebhyaḥ
Ablativebhasmīkṛtāt bhasmīkṛtābhyām bhasmīkṛtebhyaḥ
Genitivebhasmīkṛtasya bhasmīkṛtayoḥ bhasmīkṛtānām
Locativebhasmīkṛte bhasmīkṛtayoḥ bhasmīkṛteṣu

Compound bhasmīkṛta -

Adverb -bhasmīkṛtam -bhasmīkṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria