Declension table of ?bhasmībhūtā

Deva

FeminineSingularDualPlural
Nominativebhasmībhūtā bhasmībhūte bhasmībhūtāḥ
Vocativebhasmībhūte bhasmībhūte bhasmībhūtāḥ
Accusativebhasmībhūtām bhasmībhūte bhasmībhūtāḥ
Instrumentalbhasmībhūtayā bhasmībhūtābhyām bhasmībhūtābhiḥ
Dativebhasmībhūtāyai bhasmībhūtābhyām bhasmībhūtābhyaḥ
Ablativebhasmībhūtāyāḥ bhasmībhūtābhyām bhasmībhūtābhyaḥ
Genitivebhasmībhūtāyāḥ bhasmībhūtayoḥ bhasmībhūtānām
Locativebhasmībhūtāyām bhasmībhūtayoḥ bhasmībhūtāsu

Adverb -bhasmībhūtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria