Declension table of ?bhasmībhūta

Deva

MasculineSingularDualPlural
Nominativebhasmībhūtaḥ bhasmībhūtau bhasmībhūtāḥ
Vocativebhasmībhūta bhasmībhūtau bhasmībhūtāḥ
Accusativebhasmībhūtam bhasmībhūtau bhasmībhūtān
Instrumentalbhasmībhūtena bhasmībhūtābhyām bhasmībhūtaiḥ bhasmībhūtebhiḥ
Dativebhasmībhūtāya bhasmībhūtābhyām bhasmībhūtebhyaḥ
Ablativebhasmībhūtāt bhasmībhūtābhyām bhasmībhūtebhyaḥ
Genitivebhasmībhūtasya bhasmībhūtayoḥ bhasmībhūtānām
Locativebhasmībhūte bhasmībhūtayoḥ bhasmībhūteṣu

Compound bhasmībhūta -

Adverb -bhasmībhūtam -bhasmībhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria