Declension table of ?bhasmībhāva

Deva

MasculineSingularDualPlural
Nominativebhasmībhāvaḥ bhasmībhāvau bhasmībhāvāḥ
Vocativebhasmībhāva bhasmībhāvau bhasmībhāvāḥ
Accusativebhasmībhāvam bhasmībhāvau bhasmībhāvān
Instrumentalbhasmībhāvena bhasmībhāvābhyām bhasmībhāvaiḥ bhasmībhāvebhiḥ
Dativebhasmībhāvāya bhasmībhāvābhyām bhasmībhāvebhyaḥ
Ablativebhasmībhāvāt bhasmībhāvābhyām bhasmībhāvebhyaḥ
Genitivebhasmībhāvasya bhasmībhāvayoḥ bhasmībhāvānām
Locativebhasmībhāve bhasmībhāvayoḥ bhasmībhāveṣu

Compound bhasmībhāva -

Adverb -bhasmībhāvam -bhasmībhāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria