Declension table of ?bhasmeśvara

Deva

MasculineSingularDualPlural
Nominativebhasmeśvaraḥ bhasmeśvarau bhasmeśvarāḥ
Vocativebhasmeśvara bhasmeśvarau bhasmeśvarāḥ
Accusativebhasmeśvaram bhasmeśvarau bhasmeśvarān
Instrumentalbhasmeśvareṇa bhasmeśvarābhyām bhasmeśvaraiḥ bhasmeśvarebhiḥ
Dativebhasmeśvarāya bhasmeśvarābhyām bhasmeśvarebhyaḥ
Ablativebhasmeśvarāt bhasmeśvarābhyām bhasmeśvarebhyaḥ
Genitivebhasmeśvarasya bhasmeśvarayoḥ bhasmeśvarāṇām
Locativebhasmeśvare bhasmeśvarayoḥ bhasmeśvareṣu

Compound bhasmeśvara -

Adverb -bhasmeśvaram -bhasmeśvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria