Declension table of ?bhasmaśayyāśayāna

Deva

MasculineSingularDualPlural
Nominativebhasmaśayyāśayānaḥ bhasmaśayyāśayānau bhasmaśayyāśayānāḥ
Vocativebhasmaśayyāśayāna bhasmaśayyāśayānau bhasmaśayyāśayānāḥ
Accusativebhasmaśayyāśayānam bhasmaśayyāśayānau bhasmaśayyāśayānān
Instrumentalbhasmaśayyāśayānena bhasmaśayyāśayānābhyām bhasmaśayyāśayānaiḥ bhasmaśayyāśayānebhiḥ
Dativebhasmaśayyāśayānāya bhasmaśayyāśayānābhyām bhasmaśayyāśayānebhyaḥ
Ablativebhasmaśayyāśayānāt bhasmaśayyāśayānābhyām bhasmaśayyāśayānebhyaḥ
Genitivebhasmaśayyāśayānasya bhasmaśayyāśayānayoḥ bhasmaśayyāśayānānām
Locativebhasmaśayyāśayāne bhasmaśayyāśayānayoḥ bhasmaśayyāśayāneṣu

Compound bhasmaśayyāśayāna -

Adverb -bhasmaśayyāśayānam -bhasmaśayyāśayānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria