Declension table of ?bhasmaśāyinī

Deva

FeminineSingularDualPlural
Nominativebhasmaśāyinī bhasmaśāyinyau bhasmaśāyinyaḥ
Vocativebhasmaśāyini bhasmaśāyinyau bhasmaśāyinyaḥ
Accusativebhasmaśāyinīm bhasmaśāyinyau bhasmaśāyinīḥ
Instrumentalbhasmaśāyinyā bhasmaśāyinībhyām bhasmaśāyinībhiḥ
Dativebhasmaśāyinyai bhasmaśāyinībhyām bhasmaśāyinībhyaḥ
Ablativebhasmaśāyinyāḥ bhasmaśāyinībhyām bhasmaśāyinībhyaḥ
Genitivebhasmaśāyinyāḥ bhasmaśāyinyoḥ bhasmaśāyinīnām
Locativebhasmaśāyinyām bhasmaśāyinyoḥ bhasmaśāyinīṣu

Compound bhasmaśāyini - bhasmaśāyinī -

Adverb -bhasmaśāyini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria