Declension table of ?bhasmatūla

Deva

NeuterSingularDualPlural
Nominativebhasmatūlam bhasmatūle bhasmatūlāni
Vocativebhasmatūla bhasmatūle bhasmatūlāni
Accusativebhasmatūlam bhasmatūle bhasmatūlāni
Instrumentalbhasmatūlena bhasmatūlābhyām bhasmatūlaiḥ
Dativebhasmatūlāya bhasmatūlābhyām bhasmatūlebhyaḥ
Ablativebhasmatūlāt bhasmatūlābhyām bhasmatūlebhyaḥ
Genitivebhasmatūlasya bhasmatūlayoḥ bhasmatūlānām
Locativebhasmatūle bhasmatūlayoḥ bhasmatūleṣu

Compound bhasmatūla -

Adverb -bhasmatūlam -bhasmatūlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria