Declension table of ?bhasmarudrākṣamāhātmya

Deva

NeuterSingularDualPlural
Nominativebhasmarudrākṣamāhātmyam bhasmarudrākṣamāhātmye bhasmarudrākṣamāhātmyāni
Vocativebhasmarudrākṣamāhātmya bhasmarudrākṣamāhātmye bhasmarudrākṣamāhātmyāni
Accusativebhasmarudrākṣamāhātmyam bhasmarudrākṣamāhātmye bhasmarudrākṣamāhātmyāni
Instrumentalbhasmarudrākṣamāhātmyena bhasmarudrākṣamāhātmyābhyām bhasmarudrākṣamāhātmyaiḥ
Dativebhasmarudrākṣamāhātmyāya bhasmarudrākṣamāhātmyābhyām bhasmarudrākṣamāhātmyebhyaḥ
Ablativebhasmarudrākṣamāhātmyāt bhasmarudrākṣamāhātmyābhyām bhasmarudrākṣamāhātmyebhyaḥ
Genitivebhasmarudrākṣamāhātmyasya bhasmarudrākṣamāhātmyayoḥ bhasmarudrākṣamāhātmyānām
Locativebhasmarudrākṣamāhātmye bhasmarudrākṣamāhātmyayoḥ bhasmarudrākṣamāhātmyeṣu

Compound bhasmarudrākṣamāhātmya -

Adverb -bhasmarudrākṣamāhātmyam -bhasmarudrākṣamāhātmyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria