Declension table of ?bhasmarāśīkṛta

Deva

NeuterSingularDualPlural
Nominativebhasmarāśīkṛtam bhasmarāśīkṛte bhasmarāśīkṛtāni
Vocativebhasmarāśīkṛta bhasmarāśīkṛte bhasmarāśīkṛtāni
Accusativebhasmarāśīkṛtam bhasmarāśīkṛte bhasmarāśīkṛtāni
Instrumentalbhasmarāśīkṛtena bhasmarāśīkṛtābhyām bhasmarāśīkṛtaiḥ
Dativebhasmarāśīkṛtāya bhasmarāśīkṛtābhyām bhasmarāśīkṛtebhyaḥ
Ablativebhasmarāśīkṛtāt bhasmarāśīkṛtābhyām bhasmarāśīkṛtebhyaḥ
Genitivebhasmarāśīkṛtasya bhasmarāśīkṛtayoḥ bhasmarāśīkṛtānām
Locativebhasmarāśīkṛte bhasmarāśīkṛtayoḥ bhasmarāśīkṛteṣu

Compound bhasmarāśīkṛta -

Adverb -bhasmarāśīkṛtam -bhasmarāśīkṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria