Declension table of ?bhasmanihutā

Deva

FeminineSingularDualPlural
Nominativebhasmanihutā bhasmanihute bhasmanihutāḥ
Vocativebhasmanihute bhasmanihute bhasmanihutāḥ
Accusativebhasmanihutām bhasmanihute bhasmanihutāḥ
Instrumentalbhasmanihutayā bhasmanihutābhyām bhasmanihutābhiḥ
Dativebhasmanihutāyai bhasmanihutābhyām bhasmanihutābhyaḥ
Ablativebhasmanihutāyāḥ bhasmanihutābhyām bhasmanihutābhyaḥ
Genitivebhasmanihutāyāḥ bhasmanihutayoḥ bhasmanihutānām
Locativebhasmanihutāyām bhasmanihutayoḥ bhasmanihutāsu

Adverb -bhasmanihutam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria