Declension table of ?bhasmalalāṭikā

Deva

FeminineSingularDualPlural
Nominativebhasmalalāṭikā bhasmalalāṭike bhasmalalāṭikāḥ
Vocativebhasmalalāṭike bhasmalalāṭike bhasmalalāṭikāḥ
Accusativebhasmalalāṭikām bhasmalalāṭike bhasmalalāṭikāḥ
Instrumentalbhasmalalāṭikayā bhasmalalāṭikābhyām bhasmalalāṭikābhiḥ
Dativebhasmalalāṭikāyai bhasmalalāṭikābhyām bhasmalalāṭikābhyaḥ
Ablativebhasmalalāṭikāyāḥ bhasmalalāṭikābhyām bhasmalalāṭikābhyaḥ
Genitivebhasmalalāṭikāyāḥ bhasmalalāṭikayoḥ bhasmalalāṭikānām
Locativebhasmalalāṭikāyām bhasmalalāṭikayoḥ bhasmalalāṭikāsu

Adverb -bhasmalalāṭikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria