Declension table of ?bhasmakṛta

Deva

NeuterSingularDualPlural
Nominativebhasmakṛtam bhasmakṛte bhasmakṛtāni
Vocativebhasmakṛta bhasmakṛte bhasmakṛtāni
Accusativebhasmakṛtam bhasmakṛte bhasmakṛtāni
Instrumentalbhasmakṛtena bhasmakṛtābhyām bhasmakṛtaiḥ
Dativebhasmakṛtāya bhasmakṛtābhyām bhasmakṛtebhyaḥ
Ablativebhasmakṛtāt bhasmakṛtābhyām bhasmakṛtebhyaḥ
Genitivebhasmakṛtasya bhasmakṛtayoḥ bhasmakṛtānām
Locativebhasmakṛte bhasmakṛtayoḥ bhasmakṛteṣu

Compound bhasmakṛta -

Adverb -bhasmakṛtam -bhasmakṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria