Declension table of ?bhasmakṛta

Deva

MasculineSingularDualPlural
Nominativebhasmakṛtaḥ bhasmakṛtau bhasmakṛtāḥ
Vocativebhasmakṛta bhasmakṛtau bhasmakṛtāḥ
Accusativebhasmakṛtam bhasmakṛtau bhasmakṛtān
Instrumentalbhasmakṛtena bhasmakṛtābhyām bhasmakṛtaiḥ bhasmakṛtebhiḥ
Dativebhasmakṛtāya bhasmakṛtābhyām bhasmakṛtebhyaḥ
Ablativebhasmakṛtāt bhasmakṛtābhyām bhasmakṛtebhyaḥ
Genitivebhasmakṛtasya bhasmakṛtayoḥ bhasmakṛtānām
Locativebhasmakṛte bhasmakṛtayoḥ bhasmakṛteṣu

Compound bhasmakṛta -

Adverb -bhasmakṛtam -bhasmakṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria