Declension table of ?bhasmakṛt

Deva

NeuterSingularDualPlural
Nominativebhasmakṛt bhasmakṛtī bhasmakṛnti
Vocativebhasmakṛt bhasmakṛtī bhasmakṛnti
Accusativebhasmakṛt bhasmakṛtī bhasmakṛnti
Instrumentalbhasmakṛtā bhasmakṛdbhyām bhasmakṛdbhiḥ
Dativebhasmakṛte bhasmakṛdbhyām bhasmakṛdbhyaḥ
Ablativebhasmakṛtaḥ bhasmakṛdbhyām bhasmakṛdbhyaḥ
Genitivebhasmakṛtaḥ bhasmakṛtoḥ bhasmakṛtām
Locativebhasmakṛti bhasmakṛtoḥ bhasmakṛtsu

Compound bhasmakṛt -

Adverb -bhasmakṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria