Declension table of ?bhasmaguṇṭhana

Deva

NeuterSingularDualPlural
Nominativebhasmaguṇṭhanam bhasmaguṇṭhane bhasmaguṇṭhanāni
Vocativebhasmaguṇṭhana bhasmaguṇṭhane bhasmaguṇṭhanāni
Accusativebhasmaguṇṭhanam bhasmaguṇṭhane bhasmaguṇṭhanāni
Instrumentalbhasmaguṇṭhanena bhasmaguṇṭhanābhyām bhasmaguṇṭhanaiḥ
Dativebhasmaguṇṭhanāya bhasmaguṇṭhanābhyām bhasmaguṇṭhanebhyaḥ
Ablativebhasmaguṇṭhanāt bhasmaguṇṭhanābhyām bhasmaguṇṭhanebhyaḥ
Genitivebhasmaguṇṭhanasya bhasmaguṇṭhanayoḥ bhasmaguṇṭhanānām
Locativebhasmaguṇṭhane bhasmaguṇṭhanayoḥ bhasmaguṇṭhaneṣu

Compound bhasmaguṇṭhana -

Adverb -bhasmaguṇṭhanam -bhasmaguṇṭhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria