Declension table of ?bhasmadhāraṇavidhi

Deva

MasculineSingularDualPlural
Nominativebhasmadhāraṇavidhiḥ bhasmadhāraṇavidhī bhasmadhāraṇavidhayaḥ
Vocativebhasmadhāraṇavidhe bhasmadhāraṇavidhī bhasmadhāraṇavidhayaḥ
Accusativebhasmadhāraṇavidhim bhasmadhāraṇavidhī bhasmadhāraṇavidhīn
Instrumentalbhasmadhāraṇavidhinā bhasmadhāraṇavidhibhyām bhasmadhāraṇavidhibhiḥ
Dativebhasmadhāraṇavidhaye bhasmadhāraṇavidhibhyām bhasmadhāraṇavidhibhyaḥ
Ablativebhasmadhāraṇavidheḥ bhasmadhāraṇavidhibhyām bhasmadhāraṇavidhibhyaḥ
Genitivebhasmadhāraṇavidheḥ bhasmadhāraṇavidhyoḥ bhasmadhāraṇavidhīnām
Locativebhasmadhāraṇavidhau bhasmadhāraṇavidhyoḥ bhasmadhāraṇavidhiṣu

Compound bhasmadhāraṇavidhi -

Adverb -bhasmadhāraṇavidhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria