Declension table of ?bhasmadhāraṇa

Deva

NeuterSingularDualPlural
Nominativebhasmadhāraṇam bhasmadhāraṇe bhasmadhāraṇāni
Vocativebhasmadhāraṇa bhasmadhāraṇe bhasmadhāraṇāni
Accusativebhasmadhāraṇam bhasmadhāraṇe bhasmadhāraṇāni
Instrumentalbhasmadhāraṇena bhasmadhāraṇābhyām bhasmadhāraṇaiḥ
Dativebhasmadhāraṇāya bhasmadhāraṇābhyām bhasmadhāraṇebhyaḥ
Ablativebhasmadhāraṇāt bhasmadhāraṇābhyām bhasmadhāraṇebhyaḥ
Genitivebhasmadhāraṇasya bhasmadhāraṇayoḥ bhasmadhāraṇānām
Locativebhasmadhāraṇe bhasmadhāraṇayoḥ bhasmadhāraṇeṣu

Compound bhasmadhāraṇa -

Adverb -bhasmadhāraṇam -bhasmadhāraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria