Declension table of ?bhasmacchanna

Deva

MasculineSingularDualPlural
Nominativebhasmacchannaḥ bhasmacchannau bhasmacchannāḥ
Vocativebhasmacchanna bhasmacchannau bhasmacchannāḥ
Accusativebhasmacchannam bhasmacchannau bhasmacchannān
Instrumentalbhasmacchannena bhasmacchannābhyām bhasmacchannaiḥ bhasmacchannebhiḥ
Dativebhasmacchannāya bhasmacchannābhyām bhasmacchannebhyaḥ
Ablativebhasmacchannāt bhasmacchannābhyām bhasmacchannebhyaḥ
Genitivebhasmacchannasya bhasmacchannayoḥ bhasmacchannānām
Locativebhasmacchanne bhasmacchannayoḥ bhasmacchanneṣu

Compound bhasmacchanna -

Adverb -bhasmacchannam -bhasmacchannāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria