Declension table of ?bhasmabhūtā

Deva

FeminineSingularDualPlural
Nominativebhasmabhūtā bhasmabhūte bhasmabhūtāḥ
Vocativebhasmabhūte bhasmabhūte bhasmabhūtāḥ
Accusativebhasmabhūtām bhasmabhūte bhasmabhūtāḥ
Instrumentalbhasmabhūtayā bhasmabhūtābhyām bhasmabhūtābhiḥ
Dativebhasmabhūtāyai bhasmabhūtābhyām bhasmabhūtābhyaḥ
Ablativebhasmabhūtāyāḥ bhasmabhūtābhyām bhasmabhūtābhyaḥ
Genitivebhasmabhūtāyāḥ bhasmabhūtayoḥ bhasmabhūtānām
Locativebhasmabhūtāyām bhasmabhūtayoḥ bhasmabhūtāsu

Adverb -bhasmabhūtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria