Declension table of ?bhasmabhūta

Deva

NeuterSingularDualPlural
Nominativebhasmabhūtam bhasmabhūte bhasmabhūtāni
Vocativebhasmabhūta bhasmabhūte bhasmabhūtāni
Accusativebhasmabhūtam bhasmabhūte bhasmabhūtāni
Instrumentalbhasmabhūtena bhasmabhūtābhyām bhasmabhūtaiḥ
Dativebhasmabhūtāya bhasmabhūtābhyām bhasmabhūtebhyaḥ
Ablativebhasmabhūtāt bhasmabhūtābhyām bhasmabhūtebhyaḥ
Genitivebhasmabhūtasya bhasmabhūtayoḥ bhasmabhūtānām
Locativebhasmabhūte bhasmabhūtayoḥ bhasmabhūteṣu

Compound bhasmabhūta -

Adverb -bhasmabhūtam -bhasmabhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria