Declension table of ?bhasmabhūta

Deva

MasculineSingularDualPlural
Nominativebhasmabhūtaḥ bhasmabhūtau bhasmabhūtāḥ
Vocativebhasmabhūta bhasmabhūtau bhasmabhūtāḥ
Accusativebhasmabhūtam bhasmabhūtau bhasmabhūtān
Instrumentalbhasmabhūtena bhasmabhūtābhyām bhasmabhūtaiḥ bhasmabhūtebhiḥ
Dativebhasmabhūtāya bhasmabhūtābhyām bhasmabhūtebhyaḥ
Ablativebhasmabhūtāt bhasmabhūtābhyām bhasmabhūtebhyaḥ
Genitivebhasmabhūtasya bhasmabhūtayoḥ bhasmabhūtānām
Locativebhasmabhūte bhasmabhūtayoḥ bhasmabhūteṣu

Compound bhasmabhūta -

Adverb -bhasmabhūtam -bhasmabhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria