Declension table of ?bhasmāvaśeṣa

Deva

NeuterSingularDualPlural
Nominativebhasmāvaśeṣam bhasmāvaśeṣe bhasmāvaśeṣāṇi
Vocativebhasmāvaśeṣa bhasmāvaśeṣe bhasmāvaśeṣāṇi
Accusativebhasmāvaśeṣam bhasmāvaśeṣe bhasmāvaśeṣāṇi
Instrumentalbhasmāvaśeṣeṇa bhasmāvaśeṣābhyām bhasmāvaśeṣaiḥ
Dativebhasmāvaśeṣāya bhasmāvaśeṣābhyām bhasmāvaśeṣebhyaḥ
Ablativebhasmāvaśeṣāt bhasmāvaśeṣābhyām bhasmāvaśeṣebhyaḥ
Genitivebhasmāvaśeṣasya bhasmāvaśeṣayoḥ bhasmāvaśeṣāṇām
Locativebhasmāvaśeṣe bhasmāvaśeṣayoḥ bhasmāvaśeṣeṣu

Compound bhasmāvaśeṣa -

Adverb -bhasmāvaśeṣam -bhasmāvaśeṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria