Declension table of ?bhasmāvaśeṣa

Deva

MasculineSingularDualPlural
Nominativebhasmāvaśeṣaḥ bhasmāvaśeṣau bhasmāvaśeṣāḥ
Vocativebhasmāvaśeṣa bhasmāvaśeṣau bhasmāvaśeṣāḥ
Accusativebhasmāvaśeṣam bhasmāvaśeṣau bhasmāvaśeṣān
Instrumentalbhasmāvaśeṣeṇa bhasmāvaśeṣābhyām bhasmāvaśeṣaiḥ bhasmāvaśeṣebhiḥ
Dativebhasmāvaśeṣāya bhasmāvaśeṣābhyām bhasmāvaśeṣebhyaḥ
Ablativebhasmāvaśeṣāt bhasmāvaśeṣābhyām bhasmāvaśeṣebhyaḥ
Genitivebhasmāvaśeṣasya bhasmāvaśeṣayoḥ bhasmāvaśeṣāṇām
Locativebhasmāvaśeṣe bhasmāvaśeṣayoḥ bhasmāvaśeṣeṣu

Compound bhasmāvaśeṣa -

Adverb -bhasmāvaśeṣam -bhasmāvaśeṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria