Declension table of ?bhasmākhya

Deva

NeuterSingularDualPlural
Nominativebhasmākhyam bhasmākhye bhasmākhyāni
Vocativebhasmākhya bhasmākhye bhasmākhyāni
Accusativebhasmākhyam bhasmākhye bhasmākhyāni
Instrumentalbhasmākhyena bhasmākhyābhyām bhasmākhyaiḥ
Dativebhasmākhyāya bhasmākhyābhyām bhasmākhyebhyaḥ
Ablativebhasmākhyāt bhasmākhyābhyām bhasmākhyebhyaḥ
Genitivebhasmākhyasya bhasmākhyayoḥ bhasmākhyānām
Locativebhasmākhye bhasmākhyayoḥ bhasmākhyeṣu

Compound bhasmākhya -

Adverb -bhasmākhyam -bhasmākhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria