Declension table of ?bhasmākhya

Deva

MasculineSingularDualPlural
Nominativebhasmākhyaḥ bhasmākhyau bhasmākhyāḥ
Vocativebhasmākhya bhasmākhyau bhasmākhyāḥ
Accusativebhasmākhyam bhasmākhyau bhasmākhyān
Instrumentalbhasmākhyena bhasmākhyābhyām bhasmākhyaiḥ bhasmākhyebhiḥ
Dativebhasmākhyāya bhasmākhyābhyām bhasmākhyebhyaḥ
Ablativebhasmākhyāt bhasmākhyābhyām bhasmākhyebhyaḥ
Genitivebhasmākhyasya bhasmākhyayoḥ bhasmākhyānām
Locativebhasmākhye bhasmākhyayoḥ bhasmākhyeṣu

Compound bhasmākhya -

Adverb -bhasmākhyam -bhasmākhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria