Declension table of ?bhasmāhvaya

Deva

MasculineSingularDualPlural
Nominativebhasmāhvayaḥ bhasmāhvayau bhasmāhvayāḥ
Vocativebhasmāhvaya bhasmāhvayau bhasmāhvayāḥ
Accusativebhasmāhvayam bhasmāhvayau bhasmāhvayān
Instrumentalbhasmāhvayena bhasmāhvayābhyām bhasmāhvayaiḥ bhasmāhvayebhiḥ
Dativebhasmāhvayāya bhasmāhvayābhyām bhasmāhvayebhyaḥ
Ablativebhasmāhvayāt bhasmāhvayābhyām bhasmāhvayebhyaḥ
Genitivebhasmāhvayasya bhasmāhvayayoḥ bhasmāhvayānām
Locativebhasmāhvaye bhasmāhvayayoḥ bhasmāhvayeṣu

Compound bhasmāhvaya -

Adverb -bhasmāhvayam -bhasmāhvayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria