Declension table of ?bhasmāṅga

Deva

NeuterSingularDualPlural
Nominativebhasmāṅgam bhasmāṅge bhasmāṅgāni
Vocativebhasmāṅga bhasmāṅge bhasmāṅgāni
Accusativebhasmāṅgam bhasmāṅge bhasmāṅgāni
Instrumentalbhasmāṅgena bhasmāṅgābhyām bhasmāṅgaiḥ
Dativebhasmāṅgāya bhasmāṅgābhyām bhasmāṅgebhyaḥ
Ablativebhasmāṅgāt bhasmāṅgābhyām bhasmāṅgebhyaḥ
Genitivebhasmāṅgasya bhasmāṅgayoḥ bhasmāṅgānām
Locativebhasmāṅge bhasmāṅgayoḥ bhasmāṅgeṣu

Compound bhasmāṅga -

Adverb -bhasmāṅgam -bhasmāṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria