Declension table of ?bhasmācala

Deva

MasculineSingularDualPlural
Nominativebhasmācalaḥ bhasmācalau bhasmācalāḥ
Vocativebhasmācala bhasmācalau bhasmācalāḥ
Accusativebhasmācalam bhasmācalau bhasmācalān
Instrumentalbhasmācalena bhasmācalābhyām bhasmācalaiḥ bhasmācalebhiḥ
Dativebhasmācalāya bhasmācalābhyām bhasmācalebhyaḥ
Ablativebhasmācalāt bhasmācalābhyām bhasmācalebhyaḥ
Genitivebhasmācalasya bhasmācalayoḥ bhasmācalānām
Locativebhasmācale bhasmācalayoḥ bhasmācaleṣu

Compound bhasmācala -

Adverb -bhasmācalam -bhasmācalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria