Declension table of ?bharūjī

Deva

FeminineSingularDualPlural
Nominativebharūjī bharūjyau bharūjyaḥ
Vocativebharūji bharūjyau bharūjyaḥ
Accusativebharūjīm bharūjyau bharūjīḥ
Instrumentalbharūjyā bharūjībhyām bharūjībhiḥ
Dativebharūjyai bharūjībhyām bharūjībhyaḥ
Ablativebharūjyāḥ bharūjībhyām bharūjībhyaḥ
Genitivebharūjyāḥ bharūjyoḥ bharūjīnām
Locativebharūjyām bharūjyoḥ bharūjīṣu

Compound bharūji - bharūjī -

Adverb -bharūji

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria