Declension table of ?bharūja

Deva

NeuterSingularDualPlural
Nominativebharūjam bharūje bharūjāni
Vocativebharūja bharūje bharūjāni
Accusativebharūjam bharūje bharūjāni
Instrumentalbharūjena bharūjābhyām bharūjaiḥ
Dativebharūjāya bharūjābhyām bharūjebhyaḥ
Ablativebharūjāt bharūjābhyām bharūjebhyaḥ
Genitivebharūjasya bharūjayoḥ bharūjānām
Locativebharūje bharūjayoḥ bharūjeṣu

Compound bharūja -

Adverb -bharūjam -bharūjāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria