Declension table of ?bharūja

Deva

MasculineSingularDualPlural
Nominativebharūjaḥ bharūjau bharūjāḥ
Vocativebharūja bharūjau bharūjāḥ
Accusativebharūjam bharūjau bharūjān
Instrumentalbharūjena bharūjābhyām bharūjaiḥ bharūjebhiḥ
Dativebharūjāya bharūjābhyām bharūjebhyaḥ
Ablativebharūjāt bharūjābhyām bharūjebhyaḥ
Genitivebharūjasya bharūjayoḥ bharūjānām
Locativebharūje bharūjayoḥ bharūjeṣu

Compound bharūja -

Adverb -bharūjam -bharūjāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria