Declension table of ?bhartsakā

Deva

FeminineSingularDualPlural
Nominativebhartsakā bhartsake bhartsakāḥ
Vocativebhartsake bhartsake bhartsakāḥ
Accusativebhartsakām bhartsake bhartsakāḥ
Instrumentalbhartsakayā bhartsakābhyām bhartsakābhiḥ
Dativebhartsakāyai bhartsakābhyām bhartsakābhyaḥ
Ablativebhartsakāyāḥ bhartsakābhyām bhartsakābhyaḥ
Genitivebhartsakāyāḥ bhartsakayoḥ bhartsakānām
Locativebhartsakāyām bhartsakayoḥ bhartsakāsu

Adverb -bhartsakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria