Declension table of ?bhartrīśvara

Deva

MasculineSingularDualPlural
Nominativebhartrīśvaraḥ bhartrīśvarau bhartrīśvarāḥ
Vocativebhartrīśvara bhartrīśvarau bhartrīśvarāḥ
Accusativebhartrīśvaram bhartrīśvarau bhartrīśvarān
Instrumentalbhartrīśvareṇa bhartrīśvarābhyām bhartrīśvaraiḥ bhartrīśvarebhiḥ
Dativebhartrīśvarāya bhartrīśvarābhyām bhartrīśvarebhyaḥ
Ablativebhartrīśvarāt bhartrīśvarābhyām bhartrīśvarebhyaḥ
Genitivebhartrīśvarasya bhartrīśvarayoḥ bhartrīśvarāṇām
Locativebhartrīśvare bhartrīśvarayoḥ bhartrīśvareṣu

Compound bhartrīśvara -

Adverb -bhartrīśvaram -bhartrīśvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria