Declension table of ?bhartṛśokaparītāṅginīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | bhartṛśokaparītāṅginī | bhartṛśokaparītāṅginyau | bhartṛśokaparītāṅginyaḥ |
Vocative | bhartṛśokaparītāṅgini | bhartṛśokaparītāṅginyau | bhartṛśokaparītāṅginyaḥ |
Accusative | bhartṛśokaparītāṅginīm | bhartṛśokaparītāṅginyau | bhartṛśokaparītāṅginīḥ |
Instrumental | bhartṛśokaparītāṅginyā | bhartṛśokaparītāṅginībhyām | bhartṛśokaparītāṅginībhiḥ |
Dative | bhartṛśokaparītāṅginyai | bhartṛśokaparītāṅginībhyām | bhartṛśokaparītāṅginībhyaḥ |
Ablative | bhartṛśokaparītāṅginyāḥ | bhartṛśokaparītāṅginībhyām | bhartṛśokaparītāṅginībhyaḥ |
Genitive | bhartṛśokaparītāṅginyāḥ | bhartṛśokaparītāṅginyoḥ | bhartṛśokaparītāṅginīnām |
Locative | bhartṛśokaparītāṅginyām | bhartṛśokaparītāṅginyoḥ | bhartṛśokaparītāṅginīṣu |