Declension table of ?bhartṛśokaparītāṅginī

Deva

FeminineSingularDualPlural
Nominativebhartṛśokaparītāṅginī bhartṛśokaparītāṅginyau bhartṛśokaparītāṅginyaḥ
Vocativebhartṛśokaparītāṅgini bhartṛśokaparītāṅginyau bhartṛśokaparītāṅginyaḥ
Accusativebhartṛśokaparītāṅginīm bhartṛśokaparītāṅginyau bhartṛśokaparītāṅginīḥ
Instrumentalbhartṛśokaparītāṅginyā bhartṛśokaparītāṅginībhyām bhartṛśokaparītāṅginībhiḥ
Dativebhartṛśokaparītāṅginyai bhartṛśokaparītāṅginībhyām bhartṛśokaparītāṅginībhyaḥ
Ablativebhartṛśokaparītāṅginyāḥ bhartṛśokaparītāṅginībhyām bhartṛśokaparītāṅginībhyaḥ
Genitivebhartṛśokaparītāṅginyāḥ bhartṛśokaparītāṅginyoḥ bhartṛśokaparītāṅginīnām
Locativebhartṛśokaparītāṅginyām bhartṛśokaparītāṅginyoḥ bhartṛśokaparītāṅginīṣu

Compound bhartṛśokaparītāṅgini - bhartṛśokaparītāṅginī -

Adverb -bhartṛśokaparītāṅgini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria