Declension table of ?bhartṛśokaparītāṅgin

Deva

MasculineSingularDualPlural
Nominativebhartṛśokaparītāṅgī bhartṛśokaparītāṅginau bhartṛśokaparītāṅginaḥ
Vocativebhartṛśokaparītāṅgin bhartṛśokaparītāṅginau bhartṛśokaparītāṅginaḥ
Accusativebhartṛśokaparītāṅginam bhartṛśokaparītāṅginau bhartṛśokaparītāṅginaḥ
Instrumentalbhartṛśokaparītāṅginā bhartṛśokaparītāṅgibhyām bhartṛśokaparītāṅgibhiḥ
Dativebhartṛśokaparītāṅgine bhartṛśokaparītāṅgibhyām bhartṛśokaparītāṅgibhyaḥ
Ablativebhartṛśokaparītāṅginaḥ bhartṛśokaparītāṅgibhyām bhartṛśokaparītāṅgibhyaḥ
Genitivebhartṛśokaparītāṅginaḥ bhartṛśokaparītāṅginoḥ bhartṛśokaparītāṅginām
Locativebhartṛśokaparītāṅgini bhartṛśokaparītāṅginoḥ bhartṛśokaparītāṅgiṣu

Compound bhartṛśokaparītāṅgi -

Adverb -bhartṛśokaparītāṅgi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria