Declension table of ?bhartṛśokaparā

Deva

FeminineSingularDualPlural
Nominativebhartṛśokaparā bhartṛśokapare bhartṛśokaparāḥ
Vocativebhartṛśokapare bhartṛśokapare bhartṛśokaparāḥ
Accusativebhartṛśokaparām bhartṛśokapare bhartṛśokaparāḥ
Instrumentalbhartṛśokaparayā bhartṛśokaparābhyām bhartṛśokaparābhiḥ
Dativebhartṛśokaparāyai bhartṛśokaparābhyām bhartṛśokaparābhyaḥ
Ablativebhartṛśokaparāyāḥ bhartṛśokaparābhyām bhartṛśokaparābhyaḥ
Genitivebhartṛśokaparāyāḥ bhartṛśokaparayoḥ bhartṛśokaparāṇām
Locativebhartṛśokaparāyām bhartṛśokaparayoḥ bhartṛśokaparāsu

Adverb -bhartṛśokaparam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria